B 390-28 Bālagrahaṇastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 390/28
Title: Bālagrahaṇastotra
Dimensions: 24 x 0 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/873
Remarks:
Reel No. B 390-28 Inventory No.: 6001
Title Bālagrahastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x.10.3 cm
Folios 5
Lines per Folio 7–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. sto and in the lower right-hand margin under the word rāmaḥ
Scribe Cirañjīvī Śarmā
Place of Deposit NAK
Accession No. 4/873
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
praṇamya śirasā śāntaṃ gaṇeśānantam īśvaraṃ ||
bālagrahastavaṃ vakṣye samastābhyudaya⟨ḥ⟩pradam || 1 ||
tapaśā yaśasā dīkṣā (!) vapuṣā vī(!)krameṇa ca ||
nirddiṣṭo ya sadā skandaḥ sa no deva[ḥ] prasīdatu⟨ḥ⟩ || 2 ||
raktamālyāṃbaradharo raktagandhānulepanaḥ ||
raktādityoj[j]valaḥ śāntaḥ sa no devaḥ prasīdatu⟨ḥ⟩ || 3 || (fol. 1v1–4)
End
bhūrloke ca bhuvarloke sva[r]loke yāś ca mātaraḥ ||
adhś corddhvañ ca ti[r]yak ca krīḍanto(!) namra(!)mū[r]ttayaḥ 54
prasannā yogasaṃtuṣṭā divyaiśvaryasamanvitā(!)
svacchaṃdapadasaṃbhūtair bhairavaiḥ parivāritā[ḥ] 55
rakṣantu bālakaṃ prītā śāntin naya[n]tu cetasā
divyaṃ stotram idaṃ puṇyaṃ bālarakṣādhikārakam 56
japet sa⟨ṃ⟩ntānarakṣārthaṃ bālagrahopaśāntidam
yaḥ paṭhej janmadivase bhavec chānti[r] na saṃśayaḥ 57 (fol. 4v4–5r1)
Colophon
iti bālagrahastotraṃ samāptam śubham 46| 312 |13 |13 likhitam idaṃ cirañjīviśarmaṇā śubham (fol. 5r2)
Microfilm Details
Reel No. B 390/28
Date of Filming 06-02-1973
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-05-2009
Bibliography