B 390-28 Bālagrahaṇastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 390/28
Title: Bālagrahaṇastotra
Dimensions: 24 x 0 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/873
Remarks:


Reel No. B 390-28 Inventory No.: 6001

Title Bālagrahastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x.10.3 cm

Folios 5

Lines per Folio 7–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bā. sto and in the lower right-hand margin under the word rāmaḥ

Scribe Cirañjīvī Śarmā

Place of Deposit NAK

Accession No. 4/873

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

praṇamya śirasā śāntaṃ gaṇeśānantam īśvaraṃ ||

bālagrahastavaṃ vakṣye samastābhyudaya⟨ḥ⟩pradam || 1 ||

tapaśā yaśasā dīkṣā (!) vapuṣā vī(!)krameṇa ca ||

nirddiṣṭo ya sadā skandaḥ sa no deva[ḥ] prasīdatu⟨ḥ⟩ || 2 ||

raktamālyāṃbaradharo raktagandhānulepanaḥ ||

raktādityoj[j]valaḥ śāntaḥ sa no devaḥ prasīdatu⟨ḥ⟩ || 3 || (fol. 1v1–4)

End

bhūrloke ca bhuvarloke sva[r]loke yāś ca mātaraḥ ||

adhś corddhvañ ca ti[r]yak ca krīḍanto(!) namra(!)mū[r]ttayaḥ 54

prasannā yogasaṃtuṣṭā divyaiśvaryasamanvitā(!)

svacchaṃdapadasaṃbhūtair bhairavaiḥ parivāritā[ḥ] 55

rakṣantu bālakaṃ prītā śāntin naya[n]tu cetasā

divyaṃ stotram idaṃ puṇyaṃ bālarakṣādhikārakam 56

japet sa⟨ṃ⟩ntānarakṣārthaṃ bālagrahopaśāntidam

yaḥ paṭhej janmadivase bhavec chānti[r] na saṃśayaḥ  57 (fol. 4v4–5r1)

Colophon

iti bālagrahastotraṃ samāptam śubham 46| 312 |13 |13 likhitam idaṃ cirañjīviśarmaṇā śubham (fol. 5r2)

Microfilm Details

Reel No. B 390/28

Date of Filming 06-02-1973

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-05-2009

Bibliography